Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.39

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 39

pūṣā dhanañjayo vātaḥ
suṣeṇaḥ surucis tathā
ghṛtācī gautamaś ceti
tapo-māsaṁ nayanty amī


SYNONYMS

pūṣā dhanañjayaḥ vātaḥ — Pūṣā, Dhanañjaya and Vāta; suṣeṇaḥ suruciḥ — Suṣeṇa and Suruci; tathā — also; ghṛtācī gautamaḥ — Ghṛtācī and Gautama; ca — as well; iti — thus; tapaḥ-māsam — the month of Tapas (Māgha); nayanti — rule; amī — these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas.



... more about "SB 12.11.39"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +