Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


701218 - Lecture Hindi - Surat

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



701218LE-SURAT - December 18, 1970 - 23:40 Minutes



Prabhupāda: . . . ādi-puruṣaṁ; tam ahaṁ; bhajāmi.

Audience: ādi-puruṣaṁ; tam ahaṁ; bhajāmi.

Haṁsadūta: The following lecture was recorded in Sanātana-dharma Dharmshala in December 18, 1970 by his Divine Grace A. C. Bhaktivedanta Goswami Mahārāja Prabhupāda.

Prabhupāda: Very good. Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Prabhupāda:

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(Bs 5.29)

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Chant everyone, govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda:

veṇuṁ kvaṇantam aravinda-dalāyatākṣam-
barhāvataṁsam asitāmbuda-sundarāṅgam
kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(Bs 5.30)

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda:

ālola-candraka-lasad-vanamālya-vaṁśī-
ratnāṅgadaṁ praṇaya-keli-kalā-vilāsam
śyāmaṁ tri-bhaṅga-lalitaṁ niyata-prakāśaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(Bs 5.31)

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda:

aṅgāni yasya sakalendriya-vṛtti-manti
paśyanti pānti kalayanti ciraṁ jaganti
ānanda-cinmaya-sad-ujjvala-vigrahasya
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(Bs 5.32)

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda:

advaitam acyutam anādim ananta-rūpam
ādyaṁ purāṇa-puruṣaṁ nava-yauvanaṁ ca
vedeṣu durlabham adurlabham ātma-bhaktau
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(Bs 5.33)

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda:

panthās tu koṭi-śata-vatsara-sampragamyo
vāyor athāpi manaso muni-puṅgavānām
so 'py asti yat-prapada-sīmny avicintya-tattve
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(Bs 5.34)

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda:

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo 'stu te
(Śrī Kṛṣṇa Praṇāma)
tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari
vṛṣabhānu-sute devi praṇamāmi hari-priye
(Śrī Rādhā Praṇāma)
vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ
(Vaiṣṇava Praṇāma)
śrī kṛṣṇa caitanya prabhu nityānanda
śrī advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare
ki ānanda, kṛṣṇa-bhakti-rasa-bhāvitā matiḥ saṅga
antara rāṣṭriyaḥ kṛṣṇa-bhakti-rasa-bhāvitā matiḥ saṅga.

International Society for Kṛṣṇa Consciousness. Our worshipable person is Govindam, ādi-puruṣaṁ, original person, Bhagavān Śrī Kṛṣṇa. Just like the Lord says in Bhagavad-gītā (BG 10.2): aham ādir hi devānāṁ, among all demigods, only material demigods, Brahmājī, origin of brahma-rūpa. No material demigods, Nārāyaṇa, Saṅkarṣaṇa, Aniruddha, Vāsudeva etc., who are viṣṇu-tattva are Para-brahman, and their origin is also Bhagavān Śrī Kṛṣṇa. Therefore, it is said in an aphorism of Vedānta, "who is the non-dual bhagavān-tattva?" Let’s continue kīrtana. Chant again: govindam ādi-puruṣaṁ tam ahaṁ bhajāmi.

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda:

eko 'py asau racayituṁ jagad-aṇḍa-koṭiṁ
yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ
aṇḍāntara-stha-paramāṇu-cayāntara-stham-
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(Bs 5.35)

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda:

ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ
goloka eva nivasaty akhilātma-bhūto
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(Bs 5.37)

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda:

premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti
yaṁśyāmasundaram acintya-guṇa-svarūpaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
(Bs 5.38)

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Audience: Govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

Prabhupāda: This prayer (stotra) which you have sung it is Brahmā-saṁhitā. Brahmā, Brahmājī. This prayer was composed by Brahmājī at the time of creation with the help of Bhagavān. It is Brahmā, Brahmā-saṁhitā. Herein, he gives an introduction of God:

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
(Bs 5.29)

Bhagavān Govinda, Śrī Kṛṣṇa, his abode is cintāmaṇi. It is a spiritual abode , not the material abode. You might have heard, cintāmaṇi, you may not have seen it, cintāmaṇi is a gem which when touches an iron, the iron becomes gold. It is called a touchstone. And it is said that the abode of God and the buildings there are not made of stones, they are made of cintāmaṇi. This cintāmaṇi stone, cintāmaṇi stone is not a material thing. Therefore it is called cintāmaṇi. There everything—name of the God, abode of the God, form of the God, glories of God and God’s paraphernalia—are cinmaya, not material. Everything is cinmaya, sac-cid-ānanda-vigrahaḥ:

īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam
(Bs 5.1)

Just like God’s body is full of bliss, truth, knowledge and eternal, similarly everything pertaining to God — name of God and God are non-different. A name of God has the same potency as the potency of God. Caitanya Mahāprabhu says:

nāmnām akāri bahudhā nija-sarva-śaktis
tatrārpitā niyamitaḥ smaraṇe na kālaḥ
nāmnām akāri bahudhā nija-sarva-śaktis
tatrārpitā niyamitaḥ smaraṇe na kālaḥ
etādṛśī tava kṛpā bhagavan mamāpi
durdaivam īdṛśam ihājani nānurāgaḥ
(CC Antya 20.16)

Śrī Caitanya Mahāprabhu is praying for us, "O God, You are all powerful, You have invested all Your potencies in those names". Just like God is all powerful, His holy name is also all powerful and God has many names. For instance, viṣṇu-sahasranāma. God’s potency has been invested in all His holy names: nāmnām akāri bahudhā nija-sarva-śaktis. And to chant His holy name there are no hard and fast rules niyamitaḥ nor there is consideration of time kālaḥ for remembering them. There is no consideration that God’s name has to be chanted in this time period. No!—niyamitaḥ smaraṇe na kālaḥ. For chanting God’s holy name there is no concept of kālaḥ (time). While in other processes of worshiping (arcanā) there involves consideration of time. For instance, maṅgala-ārati is to be performed in the morning, bhoga-ārati in the noon, sandhya-ārati in evening. A method of worshiping God (arcanā-vidhi) has to be followed according to time. However, there is no time factor involved in chanting the holy name of God. You can chant as per your convenience. While walking on a road, you have no difficulty in chanting:

Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare
Hare Rāma Hare Rāma Rāma Rāma Hare Hare

There is no cost either, nor is there any loss. Just see these young Europeans, Americans - these devotees they are in front of you. All the time they are chanting. They are not ashamed, thinking "We are Europeans, why should we chant Kṛṣṇa, people may laugh". No. When there arose love of God in a person, he is free from this external knowledge that all these people will laugh on us, or will make fun of us. He is free from such thoughts. This is the symptom of love of God. A devotee immersed in love of God becomes mad. He is free from external things. So this is the power of God. Therefore Caitanya Mahāprabhu says: nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā. All the energies of God have been invested in His holy name. So if you chant with purity, you are protected by all energies of God. You will not be afraid of māyā. God Himself says in Bhagavad-gītā:

mām eva ye prapadyante
māyām etāṁ taranti te
(BG 7.14)

If you want to save yourselves from the hands of māyā, chant all the time:

Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare
Hare Rāma Hare Rāma Rāma Rāma Hare Hare

At last Caitanya Mahāprabhu says: etādṛśī tava kṛpā bhagavan mamāpi. God is so merciful that for the people of this age of Kali, who are fallen, there is only one remedy prescribed:

harer nāma harer nāma harer nāmaiva kevalam
kalau nāsty eva nāsty eva nāsty eva gatir anyathā
(CC Ādi 17.21)

So this is the mercy of God that through His holy name He is dancing all the times on our tongues. So: etādṛśī tava kṛpā. Caitanya Mahāprabhu is lamenting on behalf of us that, "Oh my Lord, You are so merciful, but we are so unfortunate that we have no attraction for your holy name". Therefore a learned scholar says:

aho bata śva-paco 'to garīyān
yaj-jihvāgre vartate nāma tubhyam
(SB 3.33.7)

Such a person who utters the holy name of God is worshipable. Śva-paco, even if born in the family of dog-eaters, such a person is garīyān, worshipable. The meaning of garīyān is worship, worshipable. So this kṛṣṇa-bhakti-rasa-bhāvitā matiḥ saṅga, International society for Kṛṣṇa Consciousness is preaching holy name all over the world. And we also want you to cooperate with it: prāṇair arthair dhiyā vācā. (SB 10.22.35)

For preaching the glories of God: etāvaj janma-sāphalyaṁ dehinām. This is the only duty in human life prāṇair arthair dhiyā vācāśreya-ācaraṇaṁ sadā— to serve God with one’s life, wealth, intelligence and words. So I request all of you. All these devotees, who have come from America by spending four lakhs rupees for tickets, have come here. Why? They want you too to cooperate with this saṅkīrtana-yajña, and give up this our designated identity that "I am American, I am Indian, I am Japanese, I am Hindu, I am Muslim". By giving up this designated identity, everyone should think that, "I am servant of God": jīvera 'svarūpa' haya—nitya-kṛṣṇa-dāsa' (CC Madhya 20.108).

If we constantly think that we are servant of God, then we are the liberated persons. Mukti (liberation) is nothing but to attain one’s constitutional position (svarūpa). This svarūpa can be attained in saṅkīrtana. Therefore Caitanya Mahāprabhu says: ceto-darpaṇa-mārjanaṁ bhava-mahā-dāvāgni-nirvāpaṇaṁ (CC Antya 20.12).

The quarrels and botherations that the world confronts—all these can be mitigated only through saṅkīrtana. Kindly cooperate with it. Thank you very much. Hare Kṛṣṇa.

Haṁsadūta:

Hare Kṛṣṇa; Hare Kṛṣṇa; Kṛṣṇa Kṛṣṇa; Hare Hare;
Hare Rāma; Hare Rāma; Rāma Rāma; Hare Hare.

(indistinct) . . . you know Indore? Anyone know Indore? So Śrīla Prabhupāda and his disciples . . . (indistinct) (end)