Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.38

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 38

vivasvān ugrasenaś ca
vyāghra āsāraṇo bhṛguḥ
anumlocā śaṅkhapālo
nabhasyākhyaṁ nayanty amī


SYNONYMS

vivasvān ugrasenaḥ — Vivasvān and Ugrasena; ca — also; vyāghraḥ āsāraṇaḥ bhṛguḥ — Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ — Anumlocā and Śaṅkhapāla; nabhasya-ākhyam — the month named Nabhasya (Bhādra); nayanti — rule; amī — these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.



... more about "SB 12.11.38"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +