Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.40

Revision as of 12:51, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 40

ṛtur varcā bharadvājaḥ
parjanyaḥ senajit tathā
viśva airāvataś caiva
tapasyākhyaṁ nayanty amī


SYNONYMS

ṛtuḥ varcā bharadvājaḥ—Ṛtu, Varcā and Bharadvāja; parjanyaḥ senajit—Parjanya and Senajit; tathā—also; viśvaḥ airāvataḥ—Viśva and Airāvata; ca eva—also; tapasya-ākhyam—the month known as Tapasya (Phālguna); nayanti—rule; amī—these.


TRANSLATION

Ṛtu as the Yakṣa, Varcā as the Rākṣasa, Bharadvāja as the sage, Parjanya as the sun-god, Senajit as the Apsarā, Viśva as the Gandharva and Airāvata as the Nāga rule the month known as Tapasya.

... more about "SB 12.11.40"
Suta Goswami +
Sages of Naimisaranya +