SB 9.21.24
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 24
- rucirāśva-sutaḥ pāraḥ
- pṛthusenas tad-ātmajaḥ
- pārasya tanayo nīpas
- tasya putra-śataṁ tv abhūt
SYNONYMS
rucirāśva-sutaḥ—the son of Rucirāśva; pāraḥ—Pāra; pṛthusenaḥ—Pṛthusena; tat—his; ātmajaḥ—son; pārasya—from Pāra; tanayaḥ—a son; nīpaḥ—Nīpa; tasya—his; putra-śatam—one hundred sons; tu—indeed; abhūt—generated.
TRANSLATION
The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons.