Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.21.24

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 24

rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt


SYNONYMS

rucirāśva-sutaḥ — the son of Rucirāśva; pāraḥ — Pāra; pṛthusenaḥ — Pṛthusena; tat — his; ātmajaḥ — son; pārasya — from Pāra; tanayaḥ — a son; nīpaḥ — Nīpa; tasya — his; putra-śatam — one hundred sons; tu — indeed; abhūt — generated.


TRANSLATION

The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons.



... more about "SB 9.21.24"
Śukadeva Gosvāmī +
King Parīkṣit +