Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.21.23

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 23

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ


SYNONYMS

tat-sutaḥ — the son of Jayadratha; viśadaḥ — Viśada; tasya — the son of Viśada; syenajit — Syenajit; samajāyata — was born; rucirāśvaḥ — Rucirāśva; dṛḍhahanuḥ — Dṛḍhahanu; kāśyaḥ — Kāśya; vatsaḥ — Vatsa; ca — also; tat-sutāḥ — sons of Syenajit.


TRANSLATION

The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.



... more about "SB 9.21.23"
Śukadeva Gosvāmī +
King Parīkṣit +