Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.2.20

Revision as of 08:39, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 20

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato 'bhavat


SYNONYMS

vītihotraḥ—Vītihotra; tu—but; indrasenāt—from Indrasena; tasya—of Vītihotra; satyaśravāḥ—known by the name Satyaśravā; abhūt—there was; uruśravāḥ—Uruśravā; sutaḥ—was the son; tasya—of him (Satyaśravā); devadattaḥ—Devadatta; tataḥ—from Uruśravā; abhavat—there was.


TRANSLATION

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.



... more about "SB 9.2.20"
Śukadeva Gosvāmī +
King Parīkṣit +