Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.2.20

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 20

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato 'bhavat


SYNONYMS

vītihotraḥ — Vītihotra; tu — but; indrasenāt — from Indrasena; tasya — of Vītihotra; satyaśravāḥ — known by the name Satyaśravā; abhūt — there was; uruśravāḥ — Uruśravā; sutaḥ — was the son; tasya — of him (Satyaśravā); devadattaḥ — Devadatta; tataḥ — from Uruśravā; abhavat — there was.


TRANSLATION

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.



... more about "SB 9.2.20"
Śukadeva Gosvāmī +
King Parīkṣit +