Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.2.19

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 19

citraseno nariṣyantād
ṛkṣas tasya suto 'bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ


SYNONYMS

citrasenaḥ — one named Citrasena; nariṣyantāt — from Nariṣyanta, another son of Manu; ṛkṣaḥ — Ṛkṣa; tasya — of Citrasena; sutaḥ — the son; abhavat — became; tasya — of him (Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — from him (Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — but; tat-sutaḥ — the son of him (Pūrṇa).


TRANSLATION

From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena.



... more about "SB 9.2.19"
Śukadeva Gosvāmī +
King Parīkṣit +