CC Adi 12.43 (1975)
Śrī Caitanya-caritāmṛta (1975) - Ādi-līlā - Chapter 12: The Expansions of Advaita Acārya and Gadādhara Paṇḍita
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 43
- eta kahi’ ācārya tāṅre kariyā āśvāsa
- ānandita ha-iyā āila mahāprabhu-pāśa
SYNONYMS
eta kahi’—speaking thus; ācārya—Śrī Advaita Ācārya Prabhu; tāṅre—unto Kamalākānta Viśvāsa; kariyā—doing; āśvāsa—pacification; ānandita—happy; ha-iyā—becoming; āila—went; mahāprabhu-pāśa—to the place of Lord Caitanya Mahāprabhu.
TRANSLATION
After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.