Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.43 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 43

eta kahi' ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa


SYNONYMS

eta kahi'-speaking thus; ācārya—Śrī Advaita Ācārya Prabhu; tāṅre—unto Kamalākānta Viśvāsa; kariyā—doing; āśvāsa—pacification; ānandita—happy; ha-iyā—becoming; āila—went; mahāprabhu-pāśa—to the place of Lord Caitanya Mahāprabhu.


TRANSLATION

After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.