Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.2.20

Revision as of 12:58, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 20

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato 'bhavat


SYNONYMS

vītihotraḥ—Vītihotra; tu—but; indrasenāt—from Indrasena; tasya—of Vītihotra; satyaśravāḥ—known by the name Satyaśravā; abhūt—there was; uruśravāḥ—Uruśravā; sutaḥ—was the son; tasya—of him (Satyaśravā); devadattaḥ—Devadatta; tataḥ—from Uruśravā; abhavat—there was.


TRANSLATION

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.

... more about "SB 9.2.20"
Sukadeva Goswami +
King Pariksit +