Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.41

Revision as of 12:51, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 41

athāṁśuḥ kaśyapas tārkṣya
ṛtasenas tathorvaśī
vidyucchatrur mahāśaṅkhaḥ
saho-māsaṁ nayanty amī


SYNONYMS

atha—then; aṁśuḥ kaśyapaḥ tārkṣyaḥ—Aṁśu, Kaśyapa and Tārkṣya; ṛtasenaḥ—Ṛtasena; tathā—and; urvaśī—Urvaśī; vidyucchatruḥ mahāśaṅkhaḥ—Vidyucchatru and Mahāśaṅkha; sahaḥ-māsam—the month of Sahas (Mārgaśīrṣa); nayanti—rule; amī—these.


TRANSLATION

Aṁśu as the sun-god, Kaśyapa as the sage, Tārkṣya as the Yakṣa, Ṛtasena as the Gandharva, Urvaśī as the Apsarā, Vidyucchatru as the Rākṣasa and Mahāśaṅkha as the Nāga rule the month of Sahas.

... more about "SB 12.11.41"
Suta Goswami +
Sages of Naimisaranya +