Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.42

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 42

bhagaḥ sphūrjo 'riṣṭanemir
ūrṇa āyuś ca pañcamaḥ
karkoṭakaḥ pūrvacittiḥ
puṣya-māsaṁ nayanty amī


SYNONYMS

bhagaḥ sphūrjaḥ ariṣṭanemiḥ — Bhaga, Sphūrja and Ariṣṭanemi; ūrṇaḥ — Ūrṇa; āyuḥ — Āyur; ca — and; pañcamaḥ — the fifth associate; karkoṭakaḥ pūrvacittiḥ — Karkoṭaka and Pūrvacitti; puṣya-māasam — the month of Puṣya; nayanti — rule; amī — these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Bhaga as the sun-god, Sphūrja as the Rākṣasa, Ariṣṭanemi as the Gandharva, Ūrṇa as the Yakṣa, Āyur as the sage, Karkoṭaka as the Nāga and Pūrvacitti as the Apsarā rule the month of Puṣya.



... more about "SB 12.11.42"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +