SB 12.11.39: Difference between revisions
m (1 revision(s)) |
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB) |
||
Line 1: | Line 1: | ||
{{info | {{info | ||
|speaker= | |speaker=Sūta Gosvāmī | ||
|listener=Sages of | |listener=Sages of Naimiṣāraṇya | ||
}} | }} | ||
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]] | |||
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121139]] | |||
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.38]] '''[[SB 12.11.38]] - [[SB 12.11.40]]''' [[File:Go-next.png|link=SB 12.11.40]]</div> | |||
{{RandomImage}} | |||
{{SBnotice}} | |||
==== TEXT 39 ==== | ==== TEXT 39 ==== | ||
<div | <div class="verse"> | ||
pūṣā dhanañjayo vātaḥ | :pūṣā dhanañjayo vātaḥ | ||
suṣeṇaḥ surucis tathā | :suṣeṇaḥ surucis tathā | ||
ghṛtācī gautamaś ceti | :ghṛtācī gautamaś ceti | ||
tapo-māsaṁ nayanty amī | :tapo-māsaṁ nayanty amī | ||
</div> | </div> | ||
Line 17: | Line 22: | ||
==== SYNONYMS ==== | ==== SYNONYMS ==== | ||
<div | <div class="synonyms"> | ||
pūṣā dhanañjayaḥ vātaḥ—Pūṣā, Dhanañjaya and Vāta; suṣeṇaḥ suruciḥ—Suṣeṇa and Suruci; tathā—also; ghṛtācī gautamaḥ—Ghṛtācī and Gautama; ca—as well; iti—thus; tapaḥ-māsam—the month of Tapas (Māgha); nayanti—rule; amī—these. | pūṣā dhanañjayaḥ vātaḥ—Pūṣā, Dhanañjaya and Vāta; suṣeṇaḥ suruciḥ—Suṣeṇa and Suruci; tathā—also; ghṛtācī gautamaḥ—Ghṛtācī and Gautama; ca—as well; iti—thus; tapaḥ-māsam—the month of Tapas (Māgha); nayanti—rule; amī—these. | ||
</div> | </div> | ||
{{SBcollapse}} | |||
==== TRANSLATION ==== | ==== TRANSLATION ==== | ||
<div | <div class="translation"> | ||
Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas. | Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas. | ||
</div> | </div> | ||
__NOTOC__ | </div> | ||
</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.38]] '''[[SB 12.11.38]] - [[SB 12.11.40]]''' [[File:Go-next.png|link=SB 12.11.40]]</div> | |||
__NOTOC__ | |||
__NOEDITSECTION__ |
Revision as of 08:10, 30 November 2017
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXT 39
- pūṣā dhanañjayo vātaḥ
- suṣeṇaḥ surucis tathā
- ghṛtācī gautamaś ceti
- tapo-māsaṁ nayanty amī
SYNONYMS
pūṣā dhanañjayaḥ vātaḥ—Pūṣā, Dhanañjaya and Vāta; suṣeṇaḥ suruciḥ—Suṣeṇa and Suruci; tathā—also; ghṛtācī gautamaḥ—Ghṛtācī and Gautama; ca—as well; iti—thus; tapaḥ-māsam—the month of Tapas (Māgha); nayanti—rule; amī—these.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas.