Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.166 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 166

sannyāsī paṇḍita kare bhāgavata vicāra
vārāṇasī-pura prabhu karilā nistāra


SYNONYMS

sannyāsī—the Māyāvādī sannyāsīs; paṇḍita—the learned scholars; kare—do; bhāgavata vicāra—discussion on Śrīmad-Bhāgavatam; vārāṇasī-pura—the city known as Vārāṇasī; prabhu—Lord Śrī Caitanya Mahāprabhu; karilā nistāra—delivered.


TRANSLATION

After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.