Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.326 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 326

raivate 'vaikuṇṭha' cākṣuṣe 'ajita', vaivasvate 'vāmana'
sāvarṇye 'sārvabhauma', dakṣa-sāvarṇye 'ṛṣabha' gaṇana


SYNONYMS

raivate—in the Raivata-manvantara; vaikuṇṭha—the avatāra named Vaikuṇṭha; cākṣuṣe—in the Cākṣuṣa-manvantara; ajita—the avatāra named Ajita; vaivasvate—in the Vaivasvata-manvantara; vāmana—the avatāra named Vāmana; sāvarṇye—in the Sāvarṇya-manvantara; sārvabhauma—the avatāra named Sārvabhauma; dakṣa-sāvarṇye—in the Dakṣa-sāvarṇya-manvantara; ṛṣabha—the avatāra Ṛṣabha; gaṇana—named.


TRANSLATION

"In the Raivata-manvantara, the avatāra was named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, he was named Ajita. In the Vaivasvata-manvantara, he was named Vāmana, and in the Sāvarṇya-manvantara, he was named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he was named Ṛṣabha.