Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.325 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 325

svāyaṁbhuve 'yajña', svārociṣe 'vibhu' nāma
auttame 'satyasena', tāmase 'hari' abhidhāna


SYNONYMS

svāyaṁbhuve—in the Svāyambhuva-manvantara; yajña—the avatāra named Yajña; svārociṣe—in the Svārociṣa-manvantara; vibhu—the avatāra Vibhu; nāma—named; auttame—in the Auttama-manvantara; satyasena—the avatāra named Satyasena; tāmase—in the Tāmasa-manvantara; hari—Hari; abhidhāna—named.


TRANSLATION

"In the Svāyambhuva-manvantara, the avatāra was named Yajña. In the Svārociṣa-manvantara, he was named Vibhu. In the Auttama-manvantara, he was named Satyasena, and in the Tāmasa-manvantara he was named Hari.