Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.216 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 216

prayāge mādhava, mandāre śrī-madhusūdana
ānandāraṇye vāsudeva, padmanābha janārdana


SYNONYMS

prayāge—at Prayāga; mādhava—Bindu Mādhava; mandāre—at Mandāra-parvata; śrī-madhusūdana—Śrī Madhusūdana; ānanda-araṇye—at the place known as Ānandāraṇya; vāsudeva—Lord Vāsudeva; padmanābha—Lord Padmanābha; janārdana—Lord Janārdana.


TRANSLATION

"At Prayāga, the Lord is situated as Bindu Mādhava, and at Mandāra-parvata, the Lord is known as Madhusūdana. Vāsudeva, Padmanābha and Janārdana reside at Ānandāraṇya.