CC Madhya 20.215 (1975)
Śrī Caitanya-caritāmṛta (1975) - Madhya-līlā - Chapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 215
- mathurāte keśavera nitya sannidhāna
- nīlācale puruṣottama--jagannātha' nāma
SYNONYMS
mathurāte—in Mathurā; keśavera—of Lord Keśava; nitya—eternal; san-nidhāna—residence; nīlācale—in Nīlācala (Jagannātha Purī); puruṣottama—Puruṣottama; jagannātha nāma—also known as Jagannātha.
TRANSLATION
"Lord Keśava eternally resides at Mathurā, and Lord Puruṣottama, known by the name Jagannātha, eternally resides at Nīlācala.