Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 6.231 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 231

prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe


SYNONYMS

prabhura āge—in front of Śrī Caitanya Mahāprabhu; svarūpa—Svarūpa Dāmodara Gosvāmī; nivedilā—submitted; āra dine—on the next day; raghunātha nivedaya—Raghunātha dāsa inquires; prabhura caraṇe—at the lotus feet of Lord Śrī Caitanya Mahāprabhu.


TRANSLATION

The next day, Svarūpa Dāmodara Gosvāmī submitted to Lord Śrī Caitanya Mahāprabhu,"Raghunātha dāsa has this to say at Your lotus feet.