Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 6.230 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 230

prabhura āge kathā-mātra nā kahe raghunātha
svarūpa-govinda-dvārā kahā ya nija-vāt


SYNONYMS

prabhura āge—in front of Śrī Caitanya Mahāprabhu; kathā-mātra—any speaking; nā kahe—does not say; raghunātha—Raghunātha dāsa; svarūpa-govinda-dvārā—through Govinda and Svarūpa Dāmodara Gosvāmī; kahāya—he informs; nija-vāt—his intention.


TRANSLATION

Raghunātha dāsa never even spoke a word before the Lord. Instead, he informed the Lord of his desires through Svarūpa Dāmodara Gosvāmī and Govinda.