Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 20.110 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 110

pañcame--pradyumna-miśre prabhu kṛpā karilā
rāya-dvārā kṛṣṇa-kathā tāṅre śunāilā


SYNONYMS

pañcame—in the Fifth Chapter; pradyumna-miśre—unto Pradyumna Miśra; prabhu—Śrī Caitanya Mahāprabhu; kṛpā karilā—showed mercy; rāya-dvārā—with the help of Rāmānanda Rāya; kṛṣṇa-kathā—topics of Kṛṣṇa; tāṅre śunāilā—made him hear.


TRANSLATION

In the Fifth Chapter, the Lord showed His favor to Pradyumna Miśra and made him hear topics of Kṛṣṇa from Rāmānanda Rāya.