Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 20.109 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 109

jyaiṣṭha-māsera dhūpe tāṅre kailā parīkṣaṇa
śakti sañcāriyā punaḥ pāṭhāilā vṛndāvana


SYNONYMS

jyaiṣṭha-māsera—of the month of May-June; dhūpe—in the sunshine; tāṅre—him; kailā—did; parīkṣaṇa—examining; śakti—potency; sañcāriyā—giving him; punaḥ—again; pāṭhāilā vṛndāvana—sent back to Vṛndāvana.


TRANSLATION

The Fourth Chapter also tells how Sanātana Gosvāmī was tested in the sunshine of Jyaiṣṭha [May and June] and was then empowered and sent back to Vṛndāvana.