Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 19.4 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 4

prabhura atyanta priya paṇḍita-jagadānanda
yāhāra caritre prabhu pāyena ānanda


SYNONYMS

prabhura—of Śrī Caitanya Mahāprabhu; atyanta—very; priya—affectionate; paṇḍita-jagadānanda—Jagadānanda Paṇḍita; yāhāra caritre—in whose activities; prabhu—Śrī Caitanya Mahāprabhu; pāyena—gets; ānanda—great pleasure.


TRANSLATION

Jagadānanda Paṇḍita was a very dear devotee of Śrī Caitanya Mahāprabhu. The Lord derived great pleasure from his activities.