Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.108



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 108

parama santoṣe prabhu karena bhojana
prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa


SYNONYMS

parama santoṣe — in great satisfaction; prabhu — Śrī Caitanya Mahāprabhu; karena bhojana — eats; prabhura — of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra — the plate of remnants; bhaṭṭera — of Raghunātha Bhaṭṭa; bhakṣaṇa — the eatables.


TRANSLATION

Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants.