Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.109



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 109

rāmadāsa yadi prathama prabhure mililā
mahāprabhu adhika tāṅre kṛpā nā karilā


SYNONYMS

rāmadāsa — the devotee Rāmadāsa Viśvāsa; yadi — when; prathama — for the first time; prabhure mililā — met Śrī Caitanya Mahāprabhu; mahāprabhu — Śrī Caitanya Mahāprabhu; adhika — much; tāṅre — unto him; kṛpā — mercy; karilā — did not show.


TRANSLATION

When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting.