Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 4.70



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 70

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī


SYNONYMS

tayoḥ — of them; api — even; ubhayoḥ — of both (Candrāvalī and Rādhārāṇī); madhye — in the middle; rādhikā — Śrīmatī Rādhārāṇī; sarvathā — in every way; adhikā — greater; mahā-bhāva-svarūpā — the form of mahābhāva; iyam — this one; guṇaiḥ — with good qualities; ativarīyasī — the best of all.


TRANSLATION

“Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities.”


PURPORT

This is a quotation from Śrīla Rūpa Gosvāmī’s Ujjvala-nīlamaṇi (Rādhā-prakaraṇa 3).