Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.80 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 80

śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī
bhāgavatācārya, haridāsa brahmacārī


SYNONYMS

śākhā-śreṣṭha—the chief branch; dhruvānanda—of the name Dhruvānanda; śrīdhara brahmacārī—of the name Śrīdhara Brahmacārī; bhāgavatācārya—of the name Bhāgavatācārya; haridāsa brahmacārī—of the name Haridāsa Brahmacārī.


TRANSLATION

The chief branches of Śrī Gadādhara Paṇḍita were (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī and (4) Raghunātha Bhāgavatācārya.


PURPORT

Verse 152 of the Gaura-gaṇoddeśa-dīpikā describes Śrī Dhruvānanda Brahmacārī as an incarnation of Lalitā, and verse 194 describes Śrīdhara Brahmacārī as the gopī known as Candralatikā.