Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.63 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 63

puruṣottama paṇḍita, āra raghunātha
vanamālī kavicandra, āra vaidyanātha


SYNONYMS

puruṣottama paṇḍita—of the name Puruṣottama Paṇḍita; āra raghunātha—and Raghunātha; vanamālī kavicandra—of the name Vanamālī Kavicandra; āra—and; vaidyanātha—of the name Vaidyanātha.


TRANSLATION

Puruṣottama Paṇḍita, Raghunātha, Vanamālī Kavicandra and Vaidyanātha were the twenty-ninth, thirtieth, thirty-first and thirty-second branches of Advaita Ācārya.