Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.54 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 54

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe


SYNONYMS

ācāryera-of Advaita Ācārya; abhiprāya-intention; prabhu-mātra-only Lord Caitanya Mahāprabhu; bujhe-can understand; prabhura-of Lord Caitanya Mahāprabhu; gambhīra-grave; vākya-instruction; ācārya-Advaita Ācārya; samujhe-can understand.


TRANSLATION

Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.