Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.191 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 191

svayambhu, viśrāma, dīrgha-viṣṇu, bhūteśvara
mahāvidyā, gokarṇādi dekhilā vistara


SYNONYMS

svayambhu—Svayambhu; viśrāma—Viśrāma; dīrgha-viṣṇu—Dīrgha Viṣṇu; bhūteśvara—Bhūteśvara; mahāvidyā—Mahāvidyā; gokarṇa—Gokarṇa; ādi—and so on; dekhilā—saw; vistara—many.


TRANSLATION

Śrī Caitanya Mahāprabhu visited all the holy places on the banks of the Yamunā, including Svayambhu, Viśrāma-ghāṭa, Dīrgha Viṣṇu, Bhūteśvara, Mahāvidyā and Gokarṇa.