Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.190 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 190

yamunāra 'cabbiśa ghāṭe' prabhu kaila snāna
sei vipra prabhuke dekhāya tīrtha-sthāna


SYNONYMS

yamunāra—of the River Yamunā; cabbiśa ghāṭe—in the twenty-four ghats, or bathing places; prabhu—Śrī Caitanya Mahāprabhu; kaila—performed; snāna—bathing; sei vipra—that brāhmaṇa; prabhuke—unto Śrī Caitanya Mahāprabhu; dekhāya—shows; tīrtha-sthāna—the holy places of pilgrimage.


TRANSLATION

Śrī Caitanya Mahāprabhu bathed in twenty-four ghats along the banks of the Yamunā, and the brāhmaṇa showed Him all the places of pilgrimage.


PURPORT

The twenty-four ghats (bathing places) along the Yamunā are (1) Avimukta, (2) Adhirūḍha, (3) Guhya-tīrtha, (4) Prayāga-tīrtha, (5) Kanakhala-tīrtha, (6) Tinduka, (7) Sūrya-tīrtha, (8) Vaṭasvāmī, (9) Dhruva-ghāṭa, (10) Ṛṣi-tīrtha, (11) Mokṣa-tīrtha, (12) Bodha-tīrtha, (13) Gokarṇa, (14) Kṛṣṇagaṅgā, (15) Vaikuṇṭha, (16) Asi-kuṇḍa, (17) Catuḥ-sāmudrika-kūpa, (18) Akrūra-tīrtha, (19) Yājñika-vipra-sthāna, (20) Kubjā-kūpa, (21) Raṅga-sthala, (22) Mañca-sthala, (23) Mallayuddha-sthāna and (24) Daśāśvamedha.