Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.23.1

Revision as of 10:37, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 1

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ


SYNONYMS

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; anoḥ—of Anu, the fourth of the four sons of Yayāti; sabhānaraḥ—Sabhānara; cakṣuḥ—Cakṣu; pareṣṇuḥ—Pareṣṇu; ca—also; trayaḥ—three; sutāḥ—sons; sabhānarāt—from Sabhānara; kālanaraḥ—Kālanara; sṛñjayaḥ—Sṛñjaya; tat-sutaḥ—son of Kālanara; tataḥ—thereafter.


TRANSLATION

Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya.



... more about "SB 9.23.1"
Śukadeva Gosvāmī +
King Parīkṣit +