Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.23.1

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 1

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ


SYNONYMS

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; anoḥ — of Anu, the fourth of the four sons of Yayāti; sabhānaraḥ — Sabhānara; cakṣuḥ — Cakṣu; pareṣṇuḥ — Pareṣṇu; ca — also; trayaḥ — three; sutāḥ — sons; sabhānarāt — from Sabhānara; kālanaraḥ — Kālanara; sṛñjayaḥ — Sṛñjaya; tat-sutaḥ — son of Kālanara; tataḥ — thereafter.


TRANSLATION

Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya.



... more about "SB 9.23.1"
Śukadeva Gosvāmī +
King Parīkṣit +