Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.22.4-5

Revision as of 10:32, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 4-5

yo 'jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ
parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro 'bhūt sudhanuṣaś
cyavano 'tha tataḥ kṛtī


SYNONYMS

yaḥ—who; ajamīḍha-sutaḥ—was a son born from Ajamīḍha; hi—indeed; anyaḥ—another; ṛkṣaḥ—Ṛkṣa; saṁvaraṇaḥ—Saṁvaraṇa; tataḥ—from him (Ṛkṣa); tapatyām—Tapatī; sūrya-kanyāyām—in the womb of the daughter of the sun-god; kurukṣetra-patiḥ—the King of Kurukṣetra; kuruḥ—Kuru was born; parīkṣiḥ sudhanuḥ jahnuḥ niṣadhaḥ ca—Parīkṣi, Sudhanu, Jahnu and Niṣadha; kuroḥ—of Kuru; sutāḥ—the sons; suhotraḥ—Suhotra; abhūt—was born; sudhanuṣaḥ—from Sudhanu; cyavanaḥ—Cyavana; atha—from Suhotra; tataḥ—from him (Cyavana); kṛtī—a son named Kṛtī.


TRANSLATION

Another son of Ajamīḍha was known as Ṛkṣa. From Ṛkṣa came a son named Saṁvaraṇa, and from Saṁvaraṇa through the womb of his wife, Tapatī, the daughter of the sun-god, came Kuru, the King of Kurukṣetra. Kuru had four sons-Parīkṣi, Sudhanu, Jahnu and Niṣadha. From Sudhanu, Suhotra was born, and from Suhotra, Cyavana. From Cyavana, Kṛtī was born.



... more about "SB 9.22.4-5"
Śukadeva Gosvāmī +
King Parīkṣit +