Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.22.4-5

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 4-5

yo 'jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ
parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro 'bhūt sudhanuṣaś
cyavano 'tha tataḥ kṛtī


SYNONYMS

yaḥ — who; ajamīḍha-sutaḥ — was a son born from Ajamīḍha; hi — indeed; anyaḥ — another; ṛkṣaḥ — Ṛkṣa; saṁvaraṇaḥ — Saṁvaraṇa; tataḥ — from him (Ṛkṣa); tapatyām — Tapatī; sūrya-kanyāyām — in the womb of the daughter of the sun-god; kurukṣetra-patiḥ — the King of Kurukṣetra; kuruḥ — Kuru was born; parīkṣiḥ sudhanuḥ jahnuḥ niṣadhaḥ ca — Parīkṣi, Sudhanu, Jahnu and Niṣadha; kuroḥ — of Kuru; sutāḥ — the sons; suhotraḥ — Suhotra; abhūt — was born; sudhanuṣaḥ — from Sudhanu; cyavanaḥ — Cyavana; atha — from Suhotra; tataḥ — from him (Cyavana); kṛtī — a son named Kṛtī.


TRANSLATION

Another son of Ajamīḍha was known as Ṛkṣa. From Ṛkṣa came a son named Saṁvaraṇa, and from Saṁvaraṇa through the womb of his wife, Tapatī, the daughter of the sun-god, came Kuru, the King of Kurukṣetra. Kuru had four sons-Parīkṣi, Sudhanu, Jahnu and Niṣadha. From Sudhanu, Suhotra was born, and from Suhotra, Cyavana. From Cyavana, Kṛtī was born.



... more about "SB 9.22.4-5"
Śukadeva Gosvāmī +
King Parīkṣit +