Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.13.17

Revision as of 09:45, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 17

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata


SYNONYMS

kṛtirātaḥ—Kṛtirāta; tataḥ—from Mahādhṛti; tasmāt—from Kṛtirāta; mahāromā—a son named Mahāromā; ca—also; tat-sutaḥ—his son; svarṇaromā—Svarṇaromā; sutaḥ tasya—his son; hrasvaromā—Hrasvaromā; vyajāyata—were all born.


TRANSLATION

From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.



... more about "SB 9.13.17"
Śukadeva Gosvāmī +
King Parīkṣit +