Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.13.16

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 16

maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto 'tha mahādhṛtiḥ


SYNONYMS

maroḥ — of Maru; pratīpakaḥ — a son named Pratīpaka; tasmāt — from Pratīpaka; jātaḥ — was born; kṛtarathaḥ — a son named Kṛtaratha; yataḥ — and from Kṛtaratha; devamīḍhaḥ — Devamīḍha; tasya — of Devamīḍha; putraḥ — a son; viśrutaḥ — Viśruta; atha — from him; mahādhṛtiḥ — a son named Mahādhṛti.


TRANSLATION

The son of Maru was Pratīpaka, and the son of Pratīpaka was Kṛtaratha. From Kṛtaratha came Devamīḍha; from Devamīḍha, Viśruta; and from Viśruta, Mahādhṛti.



... more about "SB 9.13.16"
Śukadeva Gosvāmī +
King Parīkṣit +