Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.1.25

Revision as of 00:24, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 25

āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya
iti sarva evāgni-nāmānaḥ


SYNONYMS

āgnīdhra—Āgnīdhra; idhma-jihva—Idhmajihva; yajña-bāhu—Yajñabāhu; mahā-vīra—Mahāvīra; hiraṇya-retaḥ—Hiraṇyaretā; ghṛtapṛṣṭha—Ghṛtapṛṣṭha; savana—Savana; medhā-tithi—Medhātithi; vītihotra—Vītihotra; kavayaḥ—and Kavi; iti—thus; sarve—all these; eva—certainly; agni—of the demigod controlling fire; nāmānaḥ—names.


TRANSLATION

The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god.



... more about "SB 5.1.25"
Śukadeva Gosvāmī +
King Parīkṣit +