Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.1.25

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 25

āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya
iti sarva evāgni-nāmānaḥ


SYNONYMS

āgnīdhra — Āgnīdhra; idhma-jihva — Idhmajihva; yajña-bāhu — Yajñabāhu; mahā-vīra — Mahāvīra; hiraṇya-retaḥ — Hiraṇyaretā; ghṛtapṛṣṭha — Ghṛtapṛṣṭha; savana — Savana; medhā-tithi — Medhātithi; vītihotra — Vītihotra; kavayaḥ — and Kavi; iti — thus; sarve — all these; eva — certainly; agni — of the demigod controlling fire; nāmānaḥ — names.


TRANSLATION

The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god.



... more about "SB 5.1.25"
Śukadeva Gosvāmī +
King Parīkṣit +