Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.38: Difference between revisions

m (1 revision(s))
 
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121138]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.37]] '''[[SB 12.11.37]] - [[SB 12.11.39]]''' [[File:Go-next.png|link=SB 12.11.39]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXT 38 ====
==== TEXT 38 ====


<div id="text">
<div class="verse">
vivasvān ugrasenaś ca<br>
:vivasvān ugrasenaś ca
vyāghra āsāraṇo bhṛguḥ<br>
:vyāghra āsāraṇo bhṛguḥ
anumlocā śaṅkhapālo<br>
:anumlocā śaṅkhapālo
nabhasyākhyaṁ nayanty amī<br>
:nabhasyākhyaṁ nayanty amī
</div>
</div>


Line 17: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
vivasvān ugrasenaḥ—Vivasvān and Ugrasena; ca—also; vyāghraḥ āsāraṇaḥ bhṛguḥ—Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ—Anumlocā and Śaṅkhapāla; nabhasya-ākhyam—the month named Nabhasya (Bhādra); nayanti—rule; amī—these.
vivasvān ugrasenaḥ—Vivasvān and Ugrasena; ca—also; vyāghraḥ āsāraṇaḥ bhṛguḥ—Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ—Anumlocā and Śaṅkhapāla; nabhasya-ākhyam—the month named Nabhasya (Bhādra); nayanti—rule; amī—these.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.
Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.37]] '''[[SB 12.11.37]] - [[SB 12.11.39]]''' [[File:Go-next.png|link=SB 12.11.39]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 08:10, 30 November 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 38

vivasvān ugrasenaś ca
vyāghra āsāraṇo bhṛguḥ
anumlocā śaṅkhapālo
nabhasyākhyaṁ nayanty amī


SYNONYMS

vivasvān ugrasenaḥ—Vivasvān and Ugrasena; ca—also; vyāghraḥ āsāraṇaḥ bhṛguḥ—Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ—Anumlocā and Śaṅkhapāla; nabhasya-ākhyam—the month named Nabhasya (Bhādra); nayanti—rule; amī—these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.



... more about "SB 12.11.38"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +