Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.37: Difference between revisions

(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
(Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences)
 
Line 23: Line 23:


<div class="synonyms">
<div class="synonyms">
indraḥ viśvāvasuḥ śrotāḥ—Indra, Viśvāvasu and Śrotā; elāpatraḥ—Elāpatra; tathā—and; aṅgirāḥ—Aṅgirā; pramlocā—Pramlocā; rākṣasaḥ varyaḥ—the Rākṣasa named Varya; nabhaḥ-māsam—the month of Nabhas (Śrāvaṇa); nayanti—rule; amī—these.
''[//vanipedia.org/wiki/Special:VaniSearch?s=indraḥ&tab=syno_o&ds=1 indraḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=viśvāvasuḥ&tab=syno_o&ds=1 viśvāvasuḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=śrotāḥ&tab=syno_o&ds=1 śrotāḥ]'' — Indra, Viśvāvasu and Śrotā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=elāpatraḥ&tab=syno_o&ds=1 elāpatraḥ]'' — Elāpatra; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tathā&tab=syno_o&ds=1 tathā]'' — and; ''[//vanipedia.org/wiki/Special:VaniSearch?s=aṅgirāḥ&tab=syno_o&ds=1 aṅgirāḥ]'' — Aṅgirā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=pramlocā&tab=syno_o&ds=1 pramlocā]'' — Pramlocā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=rākṣasaḥ&tab=syno_o&ds=1 rākṣasaḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=varyaḥ&tab=syno_o&ds=1 varyaḥ]'' — the Rākṣasa named Varya; ''[//vanipedia.org/wiki/Special:VaniSearch?s=nabhaḥ&tab=syno_o&ds=1 nabhaḥ]-[//vanipedia.org/wiki/Special:VaniSearch?s=māsam&tab=syno_o&ds=1 māsam]'' — the month of Nabhas (Śrāvaṇa); ''[//vanipedia.org/wiki/Special:VaniSearch?s=nayanti&tab=syno_o&ds=1 nayanti]'' — rule; ''[//vanipedia.org/wiki/Special:VaniSearch?s=amī&tab=syno_o&ds=1 amī]'' — these.
</div>
</div>



Latest revision as of 20:58, 17 February 2024

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 37

indro viśvāvasuḥ śrotā
elāpatras tathāṅgirāḥ
pramlocā rākṣaso varyo
nabho-māsaṁ nayanty amī


SYNONYMS

indraḥ viśvāvasuḥ śrotāḥ — Indra, Viśvāvasu and Śrotā; elāpatraḥ — Elāpatra; tathā — and; aṅgirāḥ — Aṅgirā; pramlocā — Pramlocā; rākṣasaḥ varyaḥ — the Rākṣasa named Varya; nabhaḥ-māsam — the month of Nabhas (Śrāvaṇa); nayanti — rule; amī — these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas.



... more about "SB 12.11.37"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +