Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.180: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 25|C180]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 25|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25.179|Madhya-līlā 25.179]] '''[[CC Madhya 25.179|Madhya-līlā 25.179]] - [[CC Madhya 25.181|Madhya-līlā 25.181]]''' [[File:Go-next.png|link=CC Madhya 25.181|Madhya-līlā 25.181]]</div>
{{CompareVersions|CC|Madhya 25.180|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 180 ====
==== TEXT 180 ====


 
<div class="verse">
<div id="text">
:sabe cāhe prabhu-saṅge nīlācala yāite
sabe cāhe prabhu-saṅge nīlācala yāite<br>
:sabāre vidāya dilā prabhu yatna-sahite
sabāre vidāya dilā prabhu yatna-sahite<br>
</div>
</div>


Line 13: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


 
<div class="synonyms">
<div id="synonyms">
''sabe cāhe''—every one of them wanted; ''prabhu-saṅge''—with Śrī Caitanya Mahāprabhu; ''nīlācala yāite''—to go to Jagannātha Purī; ''sabāre''—to all of them; ''vidāya dilā''—bade farewell; ''prabhu''—Śrī Caitanya Mahāprabhu; ''yatna-sahite''—with great attention.
sabe cāhe—every one of them wanted; prabhu-saṅge—with Śrī Caitanya Mahāprabhu; nīlācala yāite—to go to Jagannātha Purī; sabāre—to all of them; vidāya dilā—bade farewell; prabhu—Śrī Caitanya Mahāprabhu; yatna-sahite—with great attention.
</div>
</div>


Line 21: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


 
<div class="translation">
<div id="translation">
These five wanted to accompany Śrī Caitanya Mahāprabhu to Jagannātha Purī, but the Lord attentively bade them farewell.
These five wanted to accompany Śrī Caitanya Mahāprabhu to Jagannātha Purī, but the Lord attentively bade them farewell.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 25.179|Madhya-līlā 25.179]] '''[[CC Madhya 25.179|Madhya-līlā 25.179]] - [[CC Madhya 25.181|Madhya-līlā 25.181]]''' [[File:Go-next.png|link=CC Madhya 25.181|Madhya-līlā 25.181]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 14:25, 18 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 180

sabe cāhe prabhu-saṅge nīlācala yāite
sabāre vidāya dilā prabhu yatna-sahite


SYNONYMS

sabe cāhe—every one of them wanted; prabhu-saṅge—with Śrī Caitanya Mahāprabhu; nīlācala yāite—to go to Jagannātha Purī; sabāre—to all of them; vidāya dilā—bade farewell; prabhu—Śrī Caitanya Mahāprabhu; yatna-sahite—with great attention.


TRANSLATION

These five wanted to accompany Śrī Caitanya Mahāprabhu to Jagannātha Purī, but the Lord attentively bade them farewell.