Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.179



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 179

tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa
candraśekhara, kīrtanīyā-paramānanda,-pañca jana


SYNONYMS

tapana miśra — Tapana Miśra; raghunātha — Raghunātha; mahārāṣṭrīya brāhmaṇa — the Maharashtriyan brāhmaṇa; candraśekhara — Candraśekhara; kīrtanīyā-paramānanda — Paramānanda, who used to perform kīrtana; pañca jana — these five persons.


TRANSLATION

These five devotees were Tapana Miśra, Raghunātha, the Maharashtriyan brāhmaṇa, Candraśekhara and Paramānanda Kīrtanīyā.