Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.219

Revision as of 16:57, 22 October 2021 by Anurag (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 219

prabhure mūrcchita dekhi’ sei ta brāhmaṇa
bhaṭṭācārya-saṅge kare prabhura santarpaṇa


SYNONYMS

prabhure—Śrī Caitanya Mahāprabhu; mūrcchita—unconscious; dekhi’—seeing; sei ta brāhmaṇa—indeed that brāhmaṇa; bhaṭṭācārya-saṅge—with the Bhaṭṭācārya; kare—does; prabhura—of Śrī Caitanya Mahāprabhu; santarpaṇa—taking care.


TRANSLATION

When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him.