Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.219: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 17|C219]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 17|Chapter 17: The Lord Travels to Vṛndāvana]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 17.218|Madhya-līlā 17.218]] '''[[CC Madhya 17.218|Madhya-līlā 17.218]] - [[CC Madhya 17.220|Madhya-līlā 17.220]]''' [[File:Go-next.png|link=CC Madhya 17.220|Madhya-līlā 17.220]]</div>
{{CompareVersions|CC|Madhya 17.219|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 219 ====
==== TEXT 219 ====


<div id="text">
<div class="verse">
prabhure mūrcchita dekhi’ sei ta brāhmaṇa<br>
:prabhure mūrcchita dekhi’ sei ta brāhmaṇa
bhaṭṭācārya-saṅge kare prabhura santarpaṇa<br>
:bhaṭṭācārya-saṅge kare prabhura santarpaṇa
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
prabhure—Śrī Caitanya Mahāprabhu; mūrcchita—unconscious; dekhi’—seeing; sei ta brāhmaṇa—indeed that brāhmaṇa; bhaṭṭācārya-saṅge—with the Bhaṭṭācārya; kare—does; prabhura—of Śrī Caitanya Mahāprabhu; santarpaṇa—taking care.
''prabhure''—Śrī Caitanya Mahāprabhu; ''mūrcchita''—unconscious; ''dekhi’''—seeing; ''sei ta brāhmaṇa''—indeed that brāhmaṇa; ''bhaṭṭācārya-saṅge''—with the Bhaṭṭācārya; ''kare''—does; ''prabhura''—of Śrī Caitanya Mahāprabhu; ''santarpaṇa''—taking care.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him.
When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 17.218|Madhya-līlā 17.218]] '''[[CC Madhya 17.218|Madhya-līlā 17.218]] - [[CC Madhya 17.220|Madhya-līlā 17.220]]''' [[File:Go-next.png|link=CC Madhya 17.220|Madhya-līlā 17.220]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 16:57, 22 October 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 219

prabhure mūrcchita dekhi’ sei ta brāhmaṇa
bhaṭṭācārya-saṅge kare prabhura santarpaṇa


SYNONYMS

prabhure—Śrī Caitanya Mahāprabhu; mūrcchita—unconscious; dekhi’—seeing; sei ta brāhmaṇa—indeed that brāhmaṇa; bhaṭṭācārya-saṅge—with the Bhaṭṭācārya; kare—does; prabhura—of Śrī Caitanya Mahāprabhu; santarpaṇa—taking care.


TRANSLATION

When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him.