Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.191: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 17|C191]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 17|Chapter 17: The Lord Travels to Vṛndāvana]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 17.190|Madhya-līlā 17.190]] '''[[CC Madhya 17.190|Madhya-līlā 17.190]] - [[CC Madhya 17.192|Madhya-līlā 17.192]]''' [[File:Go-next.png|link=CC Madhya 17.192|Madhya-līlā 17.192]]</div>
{{CompareVersions|CC|Madhya 17.191|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 191 ====
==== TEXT 191 ====


<div id="text">
<div class="verse">
svayambhu, viśrāma, dīrgha-viṣṇu, bhūteśvara<br>
:svayambhu, viśrāma, dīrgha-viṣṇu, bhūteśvara
mahāvidyā, gokarṇādi dekhilā vistara<br>
:mahāvidyā, gokarṇādi dekhilā vistara
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
svayambhu—Svayambhu; viśrāma—Viśrāma; dīrgha-viṣṇu—Dīrgha Viṣṇu; bhūteśvara—Bhūteśvara; mahāvidyā—Mahāvidyā; gokarṇa—Gokarṇa; ādi—and so on; dekhilā—saw; vistara—many.
''svayambhu''—Svayambhu; ''viśrāma''—Viśrāma; ''dīrgha-viṣṇu''—Dīrgha Viṣṇu; ''bhūteśvara''—Bhūteśvara; ''mahāvidyā''—Mahāvidyā; ''gokarṇa''—Gokarṇa; ''ādi''—and so on; ''dekhilā''—saw; ''vistara''—many.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Caitanya Mahāprabhu visited all the holy places on the banks of the Yamunā, including Svayambhu, Viśrāma-ghāṭa, Dīrgha Viṣṇu, Bhūteśvara, Mahāvidyā and Gokarṇa.
Śrī Caitanya Mahāprabhu visited all the holy places on the banks of the Yamunā, including Svayambhu, Viśrāma-ghāṭa, Dīrgha Viṣṇu, Bhūteśvara, Mahāvidyā and Gokarṇa.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 17.190|Madhya-līlā 17.190]] '''[[CC Madhya 17.190|Madhya-līlā 17.190]] - [[CC Madhya 17.192|Madhya-līlā 17.192]]''' [[File:Go-next.png|link=CC Madhya 17.192|Madhya-līlā 17.192]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:51, 22 October 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 191

svayambhu, viśrāma, dīrgha-viṣṇu, bhūteśvara
mahāvidyā, gokarṇādi dekhilā vistara


SYNONYMS

svayambhu—Svayambhu; viśrāma—Viśrāma; dīrgha-viṣṇu—Dīrgha Viṣṇu; bhūteśvara—Bhūteśvara; mahāvidyā—Mahāvidyā; gokarṇa—Gokarṇa; ādi—and so on; dekhilā—saw; vistara—many.


TRANSLATION

Śrī Caitanya Mahāprabhu visited all the holy places on the banks of the Yamunā, including Svayambhu, Viśrāma-ghāṭa, Dīrgha Viṣṇu, Bhūteśvara, Mahāvidyā and Gokarṇa.