Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.83

Revision as of 15:36, 4 August 2021 by Kritika (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 83

ācārya kahe,—iṅhāra nāma advaita ācārya
mahāprabhura mānya-pātra, sarva-śirodhārya


SYNONYMS

ācārya kahe—Gopīnātha Ācārya said; iṅhāra nāma—His name; advaita ācārya—Advaita Ācārya; mahāprabhura—of Śrī Caitanya Mahāprabhu; mānya-pātra—honorable; sarva-śirodhārya—the topmost devotee.


TRANSLATION

Gopīnātha Ācārya replied, “His name is Advaita Ācārya. He is honored even by Śrī Caitanya Mahāprabhu, and He is therefore the topmost devotee.